Original

सर्प उवाच ।नहुषो नाम राजाहमासं पूर्वस्तवानघ ।प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥ ६ ॥

Segmented

सर्प उवाच नहुषो नाम राजा अहम् आसम् पूर्वस् ते अनघ प्रथितः पञ्चमः सोमाद् आयोः पुत्रो नर-अधिपैः

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषो नहुष pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
पूर्वस् पूर्व pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
सोमाद् सोम pos=n,g=m,c=5,n=s
आयोः आयु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s