Original

किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगम ।किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ५ ॥

Segmented

किम् आहृत्य विदित्वा वा प्रीतिस् ते स्याद् भुजंगम किम् आहारम् प्रयच्छामि कथम् मुञ्चेद् भवान् इमम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
आहृत्य आहृ pos=vi
विदित्वा विद् pos=vi
वा वा pos=i
प्रीतिस् प्रीति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भुजंगम भुजंगम pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
कथम् कथम् pos=i
मुञ्चेद् मुच् pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s