Original

युधिष्ठिर उवाच ।देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ४ ॥

Segmented

युधिष्ठिर उवाच देवो वा यदि वा दैत्य उरगो वा भवान् यदि सत्यम् सर्प वचो ब्रूहि पृच्छति त्वाम् युधिष्ठिरः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवो देव pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दैत्य दैत्य pos=n,g=m,c=1,n=s
उरगो उरग pos=n,g=m,c=1,n=s
वा वा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
यदि यदि pos=i
सत्यम् सत्य pos=a,g=n,c=2,n=s
सर्प सर्प pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s