Original

सर्प उवाच ।श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३३ ॥

Segmented

सर्प उवाच श्रुतम् विदित-विद् तव वाक्यम् युधिष्ठिर भक्षयेयम् अहम् कस्माद् भ्रातरम् ते वृकोदरम्

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
विदित विद् pos=va,comp=y,f=part
विद् विद् pos=va,g=m,c=6,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
भक्षयेयम् भक्षय् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
कस्माद् pos=n,g=n,c=5,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s