Original

कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते ।संकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३१ ॥

Segmented

कृतकृत्याः पुनः वर्णा यदि वृत्तम् न विद्यते संकरस् तत्र नाग-इन्द्र बलवान् प्रसमीक्षितः

Analysis

Word Lemma Parse
कृतकृत्याः कृतकृत्य pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
वर्णा वर्ण pos=n,g=m,c=1,n=p
यदि यदि pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
संकरस् संकर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
प्रसमीक्षितः प्रसमीक्ष् pos=va,g=m,c=1,n=s,f=part