Original

वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते ।अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३० ॥

Segmented

वृत्त्या शूद्र-समः हि एष यावद् वेदे न जायते अस्मिन्न् एवम् मति-द्वैधे मनुः स्वायम्भुवो ऽब्रवीत्

Analysis

Word Lemma Parse
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
शूद्र शूद्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एवम् एवम् pos=i
मति मति pos=n,comp=y
द्वैधे द्वैध pos=n,g=n,c=7,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वायम्भुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan