Original

स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् ।कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ ३ ॥

Segmented

स धर्मराजम् आलक्ष्य भ्राता भ्रातरम् अग्रजम् कथयामास तत् सर्वम् ग्रहण-आदि विचेष्टितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ग्रहण ग्रहण pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s