Original

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २९ ॥

Segmented

प्राङ् नाभि-वर्धनात् पुंसो जातकर्म विधीयते तत्र अस्य माता सावित्री पिता तु आचार्यः उच्यते

Analysis

Word Lemma Parse
प्राङ् प्राञ्च् pos=a,g=n,c=2,n=s
नाभि नाभि pos=n,comp=y
वर्धनात् वर्धन pos=n,g=n,c=5,n=s
पुंसो पुंस् pos=n,g=m,c=6,n=s
जातकर्म जातकर्मन् pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तु तु pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat