Original

इदमार्षं प्रमाणं च ये यजामह इत्यपि ।तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ २८ ॥

Segmented

इदम् आर्षम् प्रमाणम् च ये यजामह इति अपि तस्मात् शीलम् प्रधान-इष्टम् विदुः ये तत्त्व-दर्शिनः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
आर्षम् आर्ष pos=a,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
यजामह यज् pos=v,p=1,n=p,l=lat
इति इति pos=i
अपि अपि pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
शीलम् शील pos=n,g=n,c=1,n=s
प्रधान प्रधान pos=n,comp=y
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
विदुः विद् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p