Original

सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ २७ ॥

Segmented

सर्वे सर्वासु अपत्या जनयन्ति यदा नराः वाच् मैथुनम् अथो जन्म मरणम् च समम् नृणाम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अपत्या अपत्य pos=n,g=n,c=2,n=p
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
यदा यदा pos=i
नराः नर pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,g=f,c=1,n=s
मैथुनम् मैथुन pos=n,g=n,c=1,n=s
अथो अथो pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p