Original

युधिष्ठिर उवाच ।जातिरत्र महासर्प मनुष्यत्वे महामते ।संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ २६ ॥

Segmented

युधिष्ठिर उवाच जातिः अत्र महा-सर्प मनुष्य-त्वे महामते संकरात् सर्व-वर्णानाम् दुष्परीक्ष्या इति मे मतिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जातिः जाति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
महा महत् pos=a,comp=y
सर्प सर्प pos=n,g=m,c=8,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
महामते महामति pos=a,g=m,c=8,n=s
संकरात् संकर pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
दुष्परीक्ष्या दुष्परीक्ष्य pos=a,g=f,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s