Original

सर्प उवाच ।यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ॥ २५ ॥

Segmented

सर्प उवाच यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः व्यर्था जातिस् तद्-आयुष्मन् कृतिः यावन् न दृश्यते

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वृत्ततो वृत्त pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्रसमीक्षितः प्रसमीक्ष् pos=va,g=m,c=1,n=s,f=part
व्यर्था व्यर्थ pos=a,g=f,c=1,n=s
जातिस् जाति pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
आयुष्मन् आयुष्मत् pos=a,g=m,c=8,n=s
कृतिः कृति pos=n,g=f,c=1,n=s
यावन् यावत् pos=i
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat