Original

एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् ।एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ २४ ॥

Segmented

एवम् वै सुख-दुःख हीनम् अस्ति पदम् क्वचित् एषा मम मतिः सर्प यथा वा मन्यते भवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वै वै pos=i
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,g=n,c=5,n=d
हीनम् हा pos=va,g=n,c=1,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
पदम् पद pos=n,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
सर्प सर्प pos=n,g=m,c=8,n=s
यथा यथा pos=i
वा वा pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s