Original

एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते ।यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ २३ ॥

Segmented

एवम् एतन् मतम् सर्प ताभ्याम् हीनम् न विद्यते यथा शीत-उष्णयोः मध्ये भवेन् न उष्णम् न शीत-ता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=8,n=s
ताभ्याम् तद् pos=n,g=m,c=5,n=d
हीनम् हा pos=va,g=n,c=1,n=s,f=part
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
शीत शीत pos=a,comp=y
उष्णयोः उष्ण pos=a,g=n,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
pos=i
उष्णम् उष्ण pos=a,g=n,c=1,n=s
pos=i
शीत शीत pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s