Original

यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः ।यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ २१ ॥

Segmented

यत्र एतत् लक्ष्यते सर्प वृत्तम् स ब्राह्मणः स्मृतः यत्र एतत् न भवेत् सर्प तम् शूद्रम् इति निर्दिशेत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
सर्प सर्प pos=n,g=m,c=8,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सर्प सर्प pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
इति इति pos=i
निर्दिशेत् निर्दिश् pos=v,p=3,n=s,l=vidhilin