Original

युधिष्ठिर उवाच ।शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ २० ॥

Segmented

युधिष्ठिर उवाच शूद्रे च एतत् भवेत् लक्ष्यम् द्विजे तत् च न विद्यते न वै शूद्रो भवेत् शूद्रः ब्राह्मणो न च ब्राह्मणः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शूद्रे शूद्र pos=n,g=m,c=7,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
लक्ष्यम् लक्ष्य pos=a,g=n,c=1,n=s
द्विजे द्विज pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
वै वै pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शूद्रः शूद्र pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s