Original

कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ २ ॥

Segmented

कुन्ती-मातः कथम् इमाम् आपदम् त्वम् अवाप्तवान् कः च अयम् पर्वत-आभोग-प्रतिमः पन्नग-उत्तमः

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,comp=y
मातः मातृ pos=n,g=f,c=8,n=s
कथम् कथम् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
कः pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
आभोग आभोग pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s