Original

वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप ।ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ १९ ॥

Segmented

वेद्यम् यच् च आत्थ निर्दुःखम् असुखम् च नर-अधिपैः ताभ्याम् हीनम् पदम् च अन्यत् न तद् अस्ति इति लक्षये

Analysis

Word Lemma Parse
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
यच् यद् pos=n,g=n,c=2,n=s
pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
निर्दुःखम् निर्दुःख pos=a,g=n,c=2,n=s
असुखम् असुख pos=a,g=n,c=2,n=s
pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
ताभ्याम् तद् pos=n,g=m,c=5,n=d
हीनम् हा pos=va,g=n,c=1,n=s,f=part
पदम् पद pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat