Original

सर्प उवाच ।चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह ।शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ।आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ १८ ॥

Segmented

सर्प उवाच चातुर्वर्ण्यम् प्रमाणम् च सत्यम् च ब्रह्म च एव ह शूद्रेषु अपि च सत्यम् च दानम् अक्रोध एव च आनृशंस्यम् अहिंसा च घृणा च एव युधिष्ठिर

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
शूद्रेषु शूद्र pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
अक्रोध अक्रोध pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
घृणा घृणा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s