Original

वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् ।यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ १७ ॥

Segmented

वेद्यम् सर्प परम् ब्रह्म निर्दुःखम् असुखम् च यत् यत्र गत्वा न शोचन्ति भवतः किम् विवक्षितम्

Analysis

Word Lemma Parse
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
सर्प सर्प pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
निर्दुःखम् निर्दुःख pos=a,g=n,c=1,n=s
असुखम् असुख pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
भवतः भवत् pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
विवक्षितम् विवक्षित pos=a,g=n,c=1,n=s