Original

युधिष्ठिर उवाच ।सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा ।दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ १६ ॥

Segmented

युधिष्ठिर उवाच सत्यम् दानम् क्षमा शीलम् आनृशंस्यम् दमो घृणा दृश्यन्ते यत्र नाग-इन्द्र स ब्राह्मण इति स्मृतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
दमो दम pos=n,g=m,c=1,n=s
घृणा घृणा pos=n,g=f,c=1,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part