Original

सर्प उवाच ।ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर ।ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ १५ ॥

Segmented

सर्प उवाच ब्राह्मणः को भवेद् राजन् वेद्यम् किम् च युधिष्ठिर ब्रवीहि अतिमतिम् त्वाम् हि वाक्यैः अनुमिमीमहे

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
अतिमतिम् अतिमति pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
अनुमिमीमहे अनुमा pos=v,p=1,n=p,l=lat