Original

वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ १४ ॥

Segmented

वेद्यम् यद् ब्राह्मणेन इह तद् भवान् वेत्ति केवलम् सर्प-राज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः

Analysis

Word Lemma Parse
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
इह इह pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
केवलम् केवल pos=a,g=n,c=2,n=s
सर्प सर्प pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
प्रतिवक्ष्यामि प्रतिवच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s