Original

युधिष्ठिर उवाच ।ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम ॥ १३ ॥

Segmented

युधिष्ठिर उवाच ब्रूहि सर्प यथाकामम् प्रतिवक्ष्यामि ते वचः अपि चेद् शक्नुयाम् प्रीतिम् आहर्तुम् ते भुजंगम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्प सर्प pos=n,g=m,c=8,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
प्रतिवक्ष्यामि प्रतिवच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अपि अपि pos=i
चेद् चेद् pos=i
शक्नुयाम् शक् pos=v,p=1,n=s,l=vidhilin
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आहर्तुम् आहृ pos=vi
ते त्वद् pos=n,g=,c=6,n=s
भुजंगम भुजंगम pos=n,g=m,c=8,n=s