Original

प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम ।अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ १२ ॥

Segmented

प्रश्नान् उच्चारितांस् तु त्वम् व्याहरिष्यसि चेद् मे अथ पश्चाद् विमोक्ष्यामि भ्रातरम् ते वृकोदरम्

Analysis

Word Lemma Parse
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
उच्चारितांस् उच्चारय् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
व्याहरिष्यसि व्याहृ pos=v,p=2,n=s,l=lrt
चेद् चेद् pos=i
मे मद् pos=n,g=,c=6,n=s
अथ अथ pos=i
पश्चाद् पश्चात् pos=i
विमोक्ष्यामि विमुच् pos=v,p=1,n=s,l=lrt
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s