Original

षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव ।नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ ११ ॥

Segmented

षष्ठे काले मे आहारः प्राप्तो ऽयम् अनुजस् तव न अहम् एनम् विमोक्ष्यामि न च अन्यम् अभिकामये

Analysis

Word Lemma Parse
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
आहारः आहार pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुजस् अनुज pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विमोक्ष्यामि विमुच् pos=v,p=1,n=s,l=lrt
pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat