Original

न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव ।तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ १० ॥

Segmented

न तु माम् अजहात् प्रज्ञा यावद् अद्य इति पाण्डव तस्य एव अनुग्रहात् राजन्न् अगस्त्यस्य महात्मनः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
अजहात् हा pos=v,p=3,n=s,l=lan
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
यावद् यावत् pos=i
अद्य अद्य pos=i
इति इति pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अनुग्रहात् अनुग्रह pos=n,g=m,c=5,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s