Original

वैशंपायन उवाच ।युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् ।दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

वैशम्पायन उवाच युधिष्ठिरः तम् आसाद्य सर्प-भोग-अभिवेष्टितम् दयितम् भ्रातरम् वीरम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
सर्प सर्प pos=n,comp=y
भोग भोग pos=n,comp=y
अभिवेष्टितम् अभिवेष्टय् pos=va,g=m,c=2,n=s,f=part
दयितम् दयित pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan