Original

स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः ।सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ॥ ९ ॥

Segmented

स संपश्यन् गिरि-नदीः वैडूर्य-मणि-संनिभैः सलिलैः हिम-संस्पर्शैः हंस-कारण्डव-आयुतैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संपश्यन् संपश् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
नदीः नदी pos=n,g=f,c=2,n=p
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
सलिलैः सलिल pos=n,g=n,c=3,n=p
हिम हिम pos=a,comp=y
संस्पर्शैः संस्पर्श pos=n,g=n,c=3,n=p
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
आयुतैः आयुत pos=a,g=n,c=3,n=p