Original

नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥ ८ ॥

Segmented

नित्य-पुष्प-फलैः वृक्षैः हिम-संस्पर्श-कोमलैः उपेतान् बहुल-छाया मनः-नयन-नन्दनैः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
हिम हिम pos=a,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
कोमलैः कोमल pos=a,g=m,c=3,n=p
उपेतान् उपे pos=va,g=m,c=2,n=p,f=part
बहुल बहुल pos=a,comp=y
छाया छाया pos=n,g=m,c=3,n=p
मनः मनस् pos=n,comp=y
नयन नयन pos=n,comp=y
नन्दनैः नन्दन pos=a,g=m,c=3,n=p