Original

स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥ ६ ॥

Segmented

स ददर्श शुभान् देशान् गिरेः हिमवतस् तदा देव-ऋषि-सिद्ध-चरितान् अप्सरः-गण-सेवितान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
शुभान् शुभ pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
गिरेः गिरि pos=n,g=m,c=6,n=s
हिमवतस् हिमवन्त् pos=n,g=m,c=6,n=s
तदा तदा pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
चरितान् चर् pos=va,g=m,c=2,n=p,f=part
अप्सरः अप्सरस् pos=n,comp=y
गण गण pos=n,comp=y
सेवितान् सेव् pos=va,g=m,c=2,n=p,f=part