Original

यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः ।ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥ ५ ॥

Segmented

यदृच्छया धनुष्पाणिः बद्ध-खड्गः वृकोदरः ददर्श तद् वनम् रम्यम् देव-गन्धर्व-सेवितम्

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
खड्गः खड्ग pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part