Original

वैशंपायन उवाच ।बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ॥ ४ ॥

Segmented

वैशम्पायन उवाच बहु-आश्चर्ये वने तेषाम् वसताम् उग्र-धन्विनाम् प्राप्तानाम् आश्रमाद् राजन् राजर्षेः वृषपर्वणः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
आश्चर्ये आश्चर्य pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
उग्र उग्र pos=a,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
प्राप्तानाम् प्राप् pos=va,g=m,c=6,n=p,f=part
आश्रमाद् आश्रम pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s