Original

नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ॥ २० ॥

Segmented

नाग-अयुत-सम-प्राणः सिंह-स्कन्धः महा-भुजः गृहीतो व्यजहात् सत्त्वम् वर-दानेन मोहितः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
सम सम pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
व्यजहात् विहा pos=v,p=3,n=s,l=lan
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part