Original

दश नागसहस्राणि धारयन्ति हि यद्बलम् ।तद्बलं भीमसेनस्य भुजयोरसमं परैः ॥ १८ ॥

Segmented

दश नाग-सहस्राणि धारयन्ति हि यद् बलम् तद् बलम् भीमसेनस्य भुजयोः असमम् परैः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
हि हि pos=i
यद् यद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
भुजयोः भुज pos=n,g=m,c=7,n=d
असमम् असम pos=a,g=n,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p