Original

स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् ।जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥ १६ ॥

Segmented

स भीमम् सहसा अभ्येत्य पृदाकुः क्षुधितो भृशम् जग्राह अजगरः ग्राहो भुजयोः उभयोः बलात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्येत्य अभ्ये pos=vi
पृदाकुः पृदाकु pos=n,g=m,c=1,n=s
क्षुधितो क्षुध् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अजगरः अजगर pos=n,g=m,c=1,n=s
ग्राहो ग्राह pos=n,g=m,c=1,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
उभयोः उभय pos=a,g=m,c=6,n=d
बलात् बल pos=n,g=n,c=5,n=s