Original

गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता ।दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ॥ १४ ॥

Segmented

गुहा-आकारेन वक्त्रेण चतुः-दंष्ट्रेन राजता दीप्त-अक्षेण अति ताम्रेन लिहन्तम् सृक्किणी

Analysis

Word Lemma Parse
गुहा गुहा pos=n,comp=y
आकारेन आकार pos=n,g=n,c=3,n=s
वक्त्रेण वक्त्र pos=n,g=n,c=3,n=s
चतुः चतुर् pos=n,comp=y
दंष्ट्रेन दंष्ट्र pos=n,g=n,c=3,n=s
राजता राज् pos=va,g=n,c=3,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
अक्षेण अक्ष pos=n,g=n,c=3,n=s
अति अति pos=i
ताम्रेन ताम्र pos=a,g=n,c=3,n=s
लिहन्तम् लिह् pos=va,g=m,c=2,n=s,f=part
सृक्किणी मुहुर् pos=i