Original

पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः ।चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ॥ १३ ॥

Segmented

पर्वत-आभोग-वर्ष्मानम् भोगैः चन्द्र-अर्क-मण्डलैः चित्र-अङ्गम् अजिनैः चित्रैः हरिद्रा-सदृश-छवि

Analysis

Word Lemma Parse
पर्वत पर्वत pos=n,comp=y
आभोग आभोग pos=n,comp=y
वर्ष्मानम् वर्ष्मन् pos=n,g=m,c=2,n=s
भोगैः भोग pos=n,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
मण्डलैः मण्डल pos=n,g=m,c=3,n=p
चित्र चित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
अजिनैः अजिन pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
हरिद्रा हरिद्रा pos=n,comp=y
सदृश सदृश pos=a,comp=y
छवि छवि pos=n,g=m,c=2,n=s