Original

स ददर्श महाकायं भुजङ्गं लोमहर्षणम् ।गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥ १२ ॥

Segmented

स ददर्श महा-कायम् भुजंगम् लोम-हर्षणम् गिरि-दुर्गे समापन्नम् कायेन आवृत्य कन्दरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
भुजंगम् भुजंग pos=n,g=m,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
समापन्नम् समापद् pos=va,g=m,c=2,n=s,f=part
कायेन काय pos=n,g=m,c=3,n=s
आवृत्य आवृ pos=vi
कन्दरम् कन्दर pos=n,g=m,c=2,n=s