Original

मृगयां परिधावन्स समेषु मरुधन्वसु ।विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ॥ ११ ॥

Segmented

मृगयाम् परिधावन् स समेषु मरु-धन्वन् विध्यन् मृगान् शरैः शुद्धैः चचार सु महा-बलः

Analysis

Word Lemma Parse
मृगयाम् मृगया pos=n,g=f,c=2,n=s
परिधावन् परिधाव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
समेषु सम pos=n,g=m,c=7,n=p
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p
विध्यन् व्यध् pos=va,g=m,c=1,n=s,f=part
मृगान् मृग pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
शुद्धैः शुद्ध pos=a,g=m,c=3,n=p
चचार चर् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s