Original

वनानि देवदारूणां मेघानामिव वागुराः ।हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥ १० ॥

Segmented

वनानि देवदारूणाम् मेघानाम् इव वागुराः हरिचन्दन-मिश्रानि तुङ्ग-कालीयकानि अपि

Analysis

Word Lemma Parse
वनानि वन pos=n,g=n,c=2,n=p
देवदारूणाम् देवदारु pos=n,g=m,c=6,n=p
मेघानाम् मेघ pos=n,g=m,c=6,n=p
इव इव pos=i
वागुराः वागुरा pos=n,g=f,c=2,n=p
हरिचन्दन हरिचन्दन pos=n,comp=y
मिश्रानि मिश्र pos=a,g=n,c=2,n=p
तुङ्ग तुङ्ग pos=n,comp=y
कालीयकानि कालीयक pos=n,g=n,c=2,n=p
अपि अपि pos=i