Original

जनमेजय उवाच ।कथं नागायुतप्राणो भीमसेनो महाबलः ।भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥ १ ॥

Segmented

जनमेजय उवाच कथम् नाग-अयुत-प्राणः भीमसेनो महा-बलः भयम् आहारयत् तीव्रम् तस्माद् अजगरान् मुने

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अजगरान् अजगर pos=n,g=m,c=5,n=s
मुने मुनि pos=n,g=m,c=8,n=s