Original

ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगता नराग्र्याः ।कुबेरकान्तां नलिनीं विशोकाः संपश्यमानाः सुरसिद्धजुष्टाम् ॥ ९ ॥

Segmented

ऊषुस् ततस् तत्र महा-अनुभावाः नारायण-स्थान-गताः नर-अग्र्याः कुबेर-कान्ताम् नलिनीम् विशोकाः संपश्यमानाः सुर-सिद्ध-जुष्टाम्

Analysis

Word Lemma Parse
ऊषुस् वस् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
अनुभावाः अनुभाव pos=n,g=m,c=1,n=p
नारायण नारायण pos=n,comp=y
स्थान स्थान pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
कुबेर कुबेर pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
विशोकाः विशोक pos=a,g=m,c=1,n=p
संपश्यमानाः संपश् pos=va,g=m,c=1,n=p,f=part
सुर सुर pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part