Original

सुखोषितास्तत्र त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे ।अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम् ॥ ८ ॥

Segmented

सुख-उषिताः तत्र त एक-रात्रम् पुण्य-आश्रमे देव-महा-ऋषि-जुष्टे अभ्याययुस् ते बदरीम् विशालाम् सुखेन वीराः पुनः एव वासम्

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
जुष्टे जुष् pos=va,g=m,c=7,n=s,f=part
अभ्याययुस् अभ्याया pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
बदरीम् बदरी pos=n,g=f,c=2,n=s
विशालाम् विशाला pos=n,g=f,c=2,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
वीराः वीर pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
एव एव pos=i
वासम् वास pos=n,g=m,c=2,n=s