Original

समेत्य राज्ञा वृषपर्वणस्ते प्रत्यर्चितास्तेन च वीतमोहाः ।शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते ॥ ७ ॥

Segmented

समेत्य राज्ञा वृषपर्वणस् ते प्रत्यर्चितास् तेन च वीत-मोहाः शशंसिरे विस्तरशः प्रवासम् शिवम् यथावद् वृषपर्वणस् ते

Analysis

Word Lemma Parse
समेत्य समे pos=vi
राज्ञा राजन् pos=n,g=m,c=3,n=s
वृषपर्वणस् वृषपर्वन् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रत्यर्चितास् प्रत्यर्च् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
वीत वी pos=va,comp=y,f=part
मोहाः मोह pos=n,g=m,c=1,n=p
शशंसिरे शंस् pos=v,p=3,n=p,l=lit
विस्तरशः विस्तरशः pos=i
प्रवासम् प्रवास pos=n,g=m,c=2,n=s
शिवम् शिव pos=a,g=m,c=2,n=s
यथावद् यथावत् pos=i
वृषपर्वणस् वृषपर्वन् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p