Original

ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् ।आसेदुरत्यर्थमनोरमं वै तमाश्रमाग्र्यं वृषपर्वणस्ते ॥ ६ ॥

Segmented

ते दुर्ग-वासम् बहुधा निरुष्य व्यतीत्य कैलासम् अचिन्त्य-रूपम् आसेदुः अत्यर्थ-मनोरमम् वै तम् आश्रम-अग्र्यम् वृषपर्वणस् ते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दुर्ग दुर्ग pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
निरुष्य निर्वस् pos=vi
व्यतीत्य व्यती pos=vi
कैलासम् कैलास pos=n,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
अत्यर्थ अत्यर्थ pos=a,comp=y
मनोरमम् मनोरम pos=a,g=m,c=2,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
वृषपर्वणस् वृषपर्वन् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p