Original

वनानि रम्याणि सरांसि नद्यो गुहा गिरीणां गिरिगह्वराणि ।एते निवासाः सततं बभूवुर्निशानिशं प्राप्य नरर्षभाणाम् ॥ ५ ॥

Segmented

वनानि रम्याणि सरांसि नद्यो गुहा गिरीणाम् गिरि-गह्वरानि एते निवासाः सततम् बभूवुः निशानिशम् प्राप्य नर-ऋषभाणाम्

Analysis

Word Lemma Parse
वनानि वन pos=n,g=n,c=1,n=p
रम्याणि रम्य pos=a,g=n,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
नद्यो नदी pos=n,g=f,c=1,n=p
गुहा गुहा pos=n,g=f,c=1,n=p
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
गिरि गिरि pos=n,comp=y
गह्वरानि गह्वर pos=n,g=n,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
निवासाः निवास pos=n,g=m,c=1,n=p
सततम् सततम् pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
निशानिशम् निशानिशम् pos=i
प्राप्य प्राप् pos=vi
नर नर pos=n,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p