Original

तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि ।आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनः खड्गधरा नराग्र्याः ॥ ४ ॥

Segmented

तथा एव च अन्यानि महा-वनानि मृग-द्विज-अनेकप-सेवितानि आलोकयन्तो ऽभिययुः प्रतीतास् ते धन्विनः खड्ग-धराः नर-अग्र्याः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
वनानि वन pos=n,g=n,c=2,n=p
मृग मृग pos=n,comp=y
द्विज द्विज pos=n,comp=y
अनेकप अनेकप pos=n,comp=y
सेवितानि सेव् pos=va,g=n,c=2,n=p,f=part
आलोकयन्तो आलोकय् pos=va,g=m,c=1,n=p,f=part
ऽभिययुः अभिया pos=v,p=3,n=p,l=lit
प्रतीतास् प्रती pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
धन्विनः धन्विन् pos=a,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p