Original

समुच्छ्रयान्पर्वतसंनिरोधान्गोष्ठान्गिरीणां गिरिसेतुमालाः ।बहून्प्रपातांश्च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र ॥ ३ ॥

Segmented

समुच्छ्रयान् पर्वत-संनिरोधान् गोष्ठान् गिरीणाम् गिरि-सेतु-मालाः बहून् प्रपातांः च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र

Analysis

Word Lemma Parse
समुच्छ्रयान् समुच्छ्रय pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
संनिरोधान् संनिरोध pos=n,g=m,c=2,n=p
गोष्ठान् गोष्ठ pos=n,g=m,c=2,n=p
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
गिरि गिरि pos=n,comp=y
सेतु सेतु pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
प्रपातांः प्रपात pos=n,g=m,c=2,n=p
pos=i
समीक्ष्य समीक्ष् pos=vi
वीराः वीर pos=n,g=m,c=1,n=p
स्थलानि स्थल pos=n,g=n,c=2,n=p
निम्नानि निम्न pos=n,g=n,c=2,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i