Original

तां यक्षगन्धर्वमहर्षिकान्तामायागभूतामिव देवतानाम् ।सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः ॥ २४ ॥

Segmented

ताम् यक्ष-गन्धर्व-महा-ऋषि-कान्ताम् आयाग-भूताम् इव देवतानाम् सरस्वतीम् प्रीति-युताः चरन्तः सुखम् विजह्रुः नरदेव-पुत्राः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
आयाग आयाग pos=n,comp=y
भूताम् भू pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
देवतानाम् देवता pos=n,g=f,c=6,n=p
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
प्रीति प्रीति pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
नरदेव नरदेव pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p